एकावृद्धा पूपानि
पचन्ती आसीत् आपणे।एक:काक:आगत्य
पूपमेकं स्वीकृतवान्।
वृक्षाग्रे उपविष्य
पूपं खादितुं आरब्दवान्।
शृगालमेक: तं द्रृष्ठ्वा
वन्चयितुं चिन्तितवान्।
“सुन्दरकाक।गायतु रं।
मधुरवणीं श्रावय रे”
काक:गीतवान् का का का।
मुखात् पतितं प्रियपूपम्।
वृद्धया उक्तं पूपं गतम्।
पतितं पूपं स्वीकृत्य
श्रुगाल:वेगेन धावितवान्।

पूरातनकाक:एष:स्यात्।
अधुना काक:चतुरोस्ति।
पूपं पादाभ्यां गृहीत्व
गीतवान् काक: काकाका। https://libido-portugal.com/cialis-generico-portugal/