।।श्रीमते रामानुजाय नमः।।

प्रहेलिका


यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।

अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ।।

यस्य = पुरुषस्य (वरस्य), विहस्य च विहाय च = एतौ शब्दौ, षष्ठी चतुर्थी च स्यात् = विहस्य इति षष्ठी, विहाय इति चतुर्थी भवेत्; यस्य = पुरुषस्य (वरस्य) अहं च = अहम् इति शब्दः अपि, द्वितीया स्यात् = द्वितीया विभक्तिः भवेत्, तस्य = तादृशस्य पुरुषस्य (वरस्य), कथं = केन प्रकारेण, अहं = या इमं श्लोकं वदति सा, द्वितीया = पत्नी, स्याम् = भवेयम् ।

संस्कृत भावार्थ


काचित् युवती मातापितरौ वदति “यः पुरुषः संस्कृताज्ञः अस्ति, तेन सह कथं वा विवाहिता भवामि ? तस्य द्वितीया कथं वा भवामि” इति । सः पुरुषः चिन्तयति विहसः इति शब्दस्य षष्ठी विहस्य, अपि च तस्य चतुर्थी विहाय इति । किन्तु , विहस्य (ल्यप्) इत्युक्ते हसित्वा । अपि च, विहाय (अव्ययः) इत्युक्ते त्यक्त्वा इव ।

अन्यः अर्थः अपि भाति । काचित् महिला मातापितरौ वदति – यः पुरुषः स्वकार्यम् एव पालयति, परोपकारः कः इति तेन अज्ञातम् , तेन सह कथं वा विवाहिता भवामि – इति । एषः अर्थः कुतः आगतः ? षष्ठी नाम मम, स्वकार्यम् । चतुर्थी नाम तस्मै, परोपकारः ।

यस्य षष्ठी विहस्य – यः स्वकार्यं हसन् (सुखेन) करोति ।

यस्य चतुर्थी विहाय – यः परोपकारं कदापि न कुर्यात् (विहाय = त्वक्त्वा) ।

यस्य अहं द्वितीया – यस्मै अहं द्वितीया, न तु आत्मभागः ।

द्वितीया स्याम् अहं कथम् – तस्य द्वितीया (न तु प्रथमा) भवितुं कथं वा अङ्गीकरोमि ?

यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृतिः । एषा युवती पृच्छति – यस्य संस्कृतज्ञानं नास्ति, यस्य परोपकारसंस्कृतिः न स्यात् , तेन सह किमर्थं मम बन्धः ? परोपकारी, तस्मै अन्ये सर्वे प्रथमाः, न तु स्वात्मा।

वयम् एवं भवाम – यस्य षष्ठी च चतुर्थी च विहाय च विहस्य च ।

“जो पुरुष विहस्य और विहाय इन दोनों शब्दों को षष्ठी और चतुर्थी समझता है, अहम् शब्द को द्वितीया समझता है, उस की मैं कसे पत्नी बन सकती हूं । अर्थात् उन दिनों में लडकियां इतनी पढी लिखी थी वे मूर्ख से विवाह करना नहीं चाहती थीं ।”

(ध्यान दें कि किसी पद के अन्त में ‘स्य’ लगने मात्र से वह षष्ठी विभक्ति का नहीं हो जाता, और न ही ‘आय’ लगने से चतुर्थी विभक्ति का।)

विहस्य और विहाय ये दोनों अव्यय हैं, इनके रूप नहीं चलते। इसी तरह ‘अहम्’ और ‘कथम्’ में अन्त में ‘म्’ होने से वे द्वितीया विभक्ति के नहीं हो गये। अहम् यद्यपि म्-में अन्त होता है फिर भी वह प्रथमपुरुष-एकवचन का रूप है। इस सामान्य बात को भी जो नहीं समझता है, उसकी पत्नी कैसे बन सकती हूँ?

एक कथानक


दो मित्र थे । एक विद्वान् परन्तु गरीब था, उसकी एक बेटी थी जो कि बहुत विदुषी और सुन्दर थी । दूसरा बहुत धनी था परन्तु वह विद्वान् नहीं था, उसका एक पुत्र भी था जो उसी कि तरह अक्षरशत्रु (महामूर्ख) था । धनिक ने अपने विद्वान् मित्र की विदुषी और सुन्दर कन्या को अपनी बहू बनाने का निश्चय किया । धनिक मित्र ने यह प्रस्ताव अपने गरीब मित्र के समक्ष प्रस्तुत किया । गरीब विद्वान् मित्र यह जानता था कि उसकी पुत्री, धनी परन्तु मूढ़ के अक्षरशत्रु पुत्र से विवाह के लिए तैयार नहीं होगी परन्तु वह अपने मित्र के प्रस्ताव को इन्कार नहीं करना चाहता था । अपने पिता की चिंता जानकार कन्या को इसका एक सरल उपाय सूझा । उसने अपने पिता से कहा– “अपने मित्र से कहिये कि विवाह के लिए मेरी एक आसान सी शर्त है , उसे पूरी कर दे | मैं एक श्लोक का अर्थ करने पर अटकी हुई हूँ, अगर उनका पुत्र श्लोक का अर्थ कर दे तो मैं उससे विवाह कर लूंगी।”

असल में कन्या ने श्लोक स्वयं बनाया । जो कि इस तरह है –

यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।

अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ।।

अर्थात्–

यस्य विहस्य (शब्दे) षष्ठी च विहाय (शब्दे) चतुर्थी च (भवति) ।

  • जिसके लिए “विहस्य” छठी विभक्ति और “विहाय” चौथी विभक्ति का है।

कथम् अहं(शब्दे) द्वितीया च स्यात् |

कथम् अहम् (तस्य) द्वितीया स्याम् ।

  • मैं ऐसे व्यक्ति कि पत्नी(द्वितीया) कैसे हो सकती हूँ?

In English


There were two friends. One was wise but poor. He had a daughter, who was also smart, intelligent and was also beautiful. The other person, was rich but had no intellectual acclaim. He had a son, who also had no wisdom of letters. The rich person caught the fancy to have his wise but poor friend’s daughter as his daughter-in-law.

He did make the proposal to the poor wise man.

Poor wise man knew that his daughter will not be happy by marrying the dim-witted son of his rich but uneducated friend.

But he was also worried of saying no to his rich friend’s proposal.

On knowing her father’s anxiety, she said there was a simple way out. Can you tell uncle, that I have a simple condition for accepting the proposal ? I am stuck up at deciphering the meaning of a simple verse. If the son can help me, I can consider the proposal.

Actually she composed a verse herself. This was the verse.

–रमेशप्रसाद शुक्ल

–जय श्रीमन्नारायण।