सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना
नैव क्लिष्टा न च कठिना।।ध्रु।।

कविकोकिल-वाल्मीकि-विरचिता
रामायणरमणीय कथा।
अतीव-सरला मधुरमंजुला
नैव क्लिष्टा न च कठिना।।१।। clomid cena

व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा।
कौरव – पाण्डव -संगरमथिता
नैव क्लिष्टा न च कठिना।।२।।

कुरूक्षेत्र-समरांगण – गीता
विश्ववन्दिता भगवद्‌गीता
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना।।३।।

कविकुलगुरू – नव – रसोन्मेषजा
ऋतु – रघु – कुमार – कविता।
विक्रम-शाकुन्तल- मालविका
नैव क्लिष्टा न च कठिना।।४।।