वियतनामदेशः विश्वे एकः लघु देशः वर्तते!

परन्तु एकदा विश्वस्य सर्वशक्तिमता अमेरिकादेशेन सह वियतनामदेशस्य युद्धं अभवत्!

तस्मिन् युद्धे अमेरिकादेशः पराजितः अभवत्!

प्रायः विंशति वर्षाणि यावत् तयोः देशयोः मध्ये युद्धं प्रचलत् आसीत्! अवशेषे अमेरिकादेशः पराजितः अभवत्!

एतत् कथं शक्यम् इति वियतनामदेशस्य राष्ट्रप्रमुखम् एकः पत्रकारः प्रश्नं पृष्टवान्!

सः राष्ट्रप्रमुखः उक्तवान्- अहम् अमेरिकादेशं पराजितं कर्तुं भारतस्य एकस्य महतः राज्ञः जीवनीं पठितवान् आसम्!

तस्मात् एव प्रेरणा प्राप्ता!

कः सः महान् राजा इति पुनः पृष्टवान् पत्रकारः!

तदा सः उक्तवान् मेवाडस्य महाराज महाराणा प्रताप सिंहः इति!

अस्माकं गौरवं यत् अस्माकं देशे बहवः वीराः अभवन्!

परन्तु अद्यत्वे भारतस्य जनाः तान् विस्मृतवन्तः तेषां महतां जीवनीं च केऽपि न जानन्ति पठन्ति च!

परेषां दासत्वम् एव स्वीकृतवन्तः!

-प्रदीपः