💞उदात्तलक्ष्यं स्यादस्माकं पुरतो गमनार्थम्
महत्त्वभूदादर्शोस्माकं स्यादनुगमनार्थम् ।
तदोदियान्नव पक्षद्युतयं दृढं तथा दीप्तं
विदूरतेजो लोकेष्वपि सञ्चरितुमितः शक्तम् ।।

💞1. असाध्यमिति न हि किमपि मनुष्यो यदीह निश्चिनुयात्
यदि प्रमुञ्चे प्रसुप्तशक्तिं स्रोतो गणमचिरात् ।
जडत्वमीशन्नहि नो हृदि तत् विशुद्धचैतन्यम्
अयं प्रपञ्चो न भवति पादत्रयपरिमाणार्थम् ।।

💞2. कुतो विलापो दुर्बलभावं विहाय सञ्चरत
प्रसुप्तविक्रमभावमशेषं जागरयत तपसा ।
तपःप्रभावाधीनं जगदिति सदैव चिन्तयत
अपेक्षितं नो जगदाराध्यं स्वराष्ट्रसामर्थ्यम् ।। buscar

💞3. कदापि दानवशक्तिभ्यो न हि बिभीत किञ्चिदपि
कदापि धर्मच्छद्ममुखावृतलोके मा भ्रमत
भवेद्धि लक्ष्यं ध्रुवतारकसममचञ्चलं दीप्तं
समस्तमानवनिचयहितार्थत्विदं समुज्ज्वलमयनम् ।।