एककुटुंबं नदीतीरं गन्तुमिच्छति।कुटुंबे माता पिता पुत्र:च सन्ति।किंभवति पश्याम:।

माता पुत्र ।शीघ्रं सिद्धाः भवाम:।पिता ओला यानं योजयति।

पुत्र: अंब,तत्र कन्दुकेन क्रीडामि वा?

माता अस्तु ,कन्दुकं स्वीकरोतु।

गृहात् मन्दिरं गच्छाम:।तस्मात् नदीतीरं गच्छेम।

पुत्र: कदा पिता कार्यालयात् आगच्छति?

मार्गे आपणात् फलाहारानि,आलुकं बर्जनानि च आनेष्यामि इत्युक्तवान् खलु?

पिता पुत्र ओलायानम् आगतम्।मातरं आह्वयतु।

भवते खाद्यानि आनीतवान् ।

पुत्र: धन्यवाद:।अम्ब,पिताआगत:।

पिता तीरे क्रीडतु।

पुत्र: एकं द्वे त्रीणि

मम कन्दुकं जलेपतितम्।

मम कन्दुकम्।मम कन्दुकं आवश्यकम्।

माता पुत्र ।चिन्तामास्तु।प्रात:यदा जलं नलिकाया:आगच्छति तथा कन्दुकम् आगच्छति।रोदनेन अलम्।

पुत्र: निश्चयेन कन्दुकमागच्छति खलु?

पिता आम् निच्छयेन।

(धमाल्)

माता मम पति:नद्यां पतितवान्।रक्षयन्तु।रक्षयन्तु।

पुत्र: अम्ब,चिन्तामास्तु।पितास्वयमागच्छति।

माता

कथम् diflucan cena?

पुत्र अंब श्व:नलिकात: मम कन्दुकं यदागच्छति तदा एव पिता आगच्चति।

😃😃😃

विजी संस्कृतभारती चेन्नै।