अरुणः च अनिलः परस्परं वार्तालापं कुरुतः।

अरुणः- भो अनिल! त्वं किमर्थं कमपि कार्यं न करोषि? सर्वदा एवमेव वृथा अटसि।

अनिलः- अहं शीतकाले कार्यं न करोमि।

अरुणः- तर्हि त्वं ग्रीष्मकाले किं कार्यं करोषि?

अनिलः- ग्रीष्मकाले अहं शीतकालस्य प्रतीक्षां करोमि।

-प्रदीपः!