अनिलः- भोः सुनिल! त्वं तरणं जानासि वा?

सुनिलः- नैव। मया कदापि न अभ्यसिता तरणकला।

अनिलः- तरणं न जानासि त्वम्! अस्माकं गृहस्य शुनकः अपि तरणं जानाति।

सुनिलः- त्वं जानासि वा तरणम्? (अनिलम् उद्दिश्य)

अनिलः- आम्। अहं तु जानामि एव।

सुनिलः- तर्हि तव च शुनकयोर्मध्ये पार्थक्यम् एव न दृश्यते।

-प्रदीपः!