न्यायालये वादविवादश्रवणं प्रचलद् आसीत्।

तदा अधिवक्ता उत्थाय न्यायाधीशम् उक्तवान् श्रीमन् genericforgreece.com! न्यायस्य पुस्तकस्य पञ्चदश पृष्ठस्य अनुसारं मम ग्राहकाय शुद्धत्वेन मुक्तिं दद्यात्।

न्यायाधीशः- तत् पुस्तकम् उपस्थापयेत् ।

न्यायाधीशस्य पुरतः पुस्तकम् अधिवक्त्रा उपस्थापितम्।

न्यायाधीशः तत् उद्घाट्य दृष्टवान् तत्र सहस्ररुप्यकाणां दशमुद्राः आसन्।

तदा न्यायाधीशः मन्दं मन्दं हसित्वा उक्तवान् बहु शोभनम्।
इतोऽपि तथैव प्रमाणद्वयं उपस्थापयेत्।
-प्रदीपः!