पत्नी – विवाहात् पूर्वं भवान् मां अकथयत् यत् भवान् मां राज्ञी इव स्थापयिष्यति परन्तु कुत्र?

इदानीं भवतः गृहस्य सर्वाण्यपि कार्याणि मया करणीयानि भवन्ति। विश्रामं कर्तुं समयम् एव न प्राप्नोमि!

पतिः- कथम् beit-mirkahat.com? अहन्तु सत्यमेव उक्तवान् आसम्। मम प्रथमायाः पत्न्याः नाम राज्ञी आसीत्। तस्याः एकस्यां दुर्घटनायां मृत्युः अभवत्। अतः भवतीम् इदानीमहं विवाहं कृतवान्।

पत्नी तदा कुपिता अभूत् उक्तवती च – यदि एवं तर्हि प्रथमं किमर्थं मां न अकथयत्?

यदि पूर्वम् अहम् अज्ञास्यम् तर्हि भवन्तम् अहं विवाहं न अकरिष्यम्!

🤦‍♀🤦‍♀🤦‍♀😡