१४ अगस्त १९४६

महम्मद अली जिन्ना प्रत्यक्षरूपेण हिन्दूनाम् उपरि आक्रमणं भवेत् इति पूर्वसूचनां दत्तवान् आसीत्!

तथापि गान्धिनः आशा आसीत् यत् देशस्य यवनाः एतावन्तः क्रूराः न सन्ति, ते एवं कदापि नैव करिष्यन्ति इति!

तदा बङ्गालराज्ये विहारे च यवनाः अधिकाः आसन्! तयोः राज्ययोः मुस्लिम लीग् इत्यस्य प्रभावः अधिकः आसीत्!

बङ्गालस्य मुख्यमन्त्री शाहिद सोहरावर्दी जिन्नायाः वार्तामेव शृणोति स्म!

जिन्ना यद् वदति तदेव सः करोति स्म!

पूर्वबङ्गस्य नोआखाली जनपदः!

यस्मिन् जनपदे अधिकाः यवनाः आसन्!

प्रातः दशवादम् अभवत्! नोआखाली जनपदस्य मार्गे यवनानां सम्मर्दः ! यदा द्वादशवादनम् अभवत् तदा तस्मिन् सम्मर्दे त्रिंशत् सहस्रजनाः सम्मिलिताः अभवन्!

तेषां सर्वेषां हस्ते एकैकं आयुधम् आसीत्!

तस्मिन् जनपदे हिन्दवः सर्वे निर्धनाः आसन्!

जिन्नायाः आदेशं प्राप्य ते सर्वे यवनाः निर्धनानां हिन्दूनाम् उपरि आक्रमणं कृतवन्तः!

केवलं पञ्चाशत् वर्षेभ्यः पूर्वं हिन्दुतः यवनाः अभवन् ते अपि हिन्दूनाम् उपरि आक्रमणं कृतवन्तः आसन्!

यदा सायंकालः अभवत् तावत् पर्यन्तं पञ्चदशसहस्रशः हिन्दवः जनाः यवनैः खड्गेन मारिताः !

तद्दृष्ट्वा जिन्ना प्रसन्नः अभवत्!

तस्य प्रथमा पूर्वसूचना सफला अभवत्!

परेद्युः १७ अगस्त १९४७

जिन्नायाः जयघोष कुर्वन्तः ते यवनाः पुनः एकादशशतं श्रमिकान् मारितवन्तः आसन्!

एतद् दृष्ट्वा तदा एव गान्धिनः भ्रमः यदासीत् तत् समाप्तः अभवत्!

परन्तु यवनैः हिन्दूहत्या न स्थगिता! केवलं त्रिभ्यः दिनेभ्यः पञ्चाशत् सहस्र- हिन्दूनां धर्मपरिवर्तनं कारितम्!

सर्वेषु मार्गेषु लक्षजनानां मृतशरीराणि पतितानि आसन्!

एतेन प्रकारेण जिन्ना भारतस्य भागं कारयित्वा पाकिस्तानस्य निर्माणं कारितवान्!

मुगलकालतः भारतस्य स्वाधीनता पर्यन्तं केवलं हिन्दूनाम् उपरि अत्याचारं समये समये यवनैः आक्रमणं कृतम् परन्तु तथापि एषु दिनेषु धर्मनिरपेक्षजनाः तत् सर्वं विस्मृत्य जिन्ना नेहरू च तौ महन्तौ आस्ताम् इति वदन्ति!

-प्रदीपः!!