एकां युवतीं मार्गे एकाकिनी दृष्ट्वा एकः पुरुषः तस्याः पृष्ठतः गच्छन् अस्ति!

तं पुरुषं दृष्ट्वा सा युवती अत्यन्तं भीता अभूत्!

किमर्थं मम पृष्ठतः सः अपरिचितः पुरुषः आगच्छति इति चिन्तयित्वा सा किञ्चित् शीघ्रं शीघ्रं गच्छति!

किञ्चित् अग्रे गत्वा सा जनसम्मर्दः प्राप्तवती, तत्र केचन आपणाः अपि सन्ति!

सा युवती तत्र गत्वा तिष्ठति, सः पुरुषः अपि तां अनुसृत्य तत्र उपस्थितवान् !

सा युवती तु भीता एव आसीत् परन्तु वास्तविकतया तत् नासीत्!

सः पुरुषः तस्याः समीपं गत्वा रोदनं कृत्वा उक्तवान्- हे भगिनि! मम एका भगिनी आसीत् यां विवाहात् परं तस्याः श्वशुरगृहजना मारितवन्तः !

कारणं वयं तस्याः विवाहसमये यौतकानि दातुं न शक्तवन्तः!

भवतीम् एव मम भगिनी इव दृश्यते!

कृपया मम हस्ते रक्षासूत्रं बद्ध्वा ददाति वा?

तस्य पुरुषस्य वचनं श्रुत्वा सा युवती अपि रोदनम् आरब्धवती उक्तवती च- वयं तिस्रः भगिन्यः स्मः, अस्माकं कोऽपि भ्राता नास्ति!

इत्युक्त्वा सा तस्य हस्ते रक्षासूत्रं बद्ध्वा दत्तवती!

तद्दिनारभ्य तौ भ्राताभगिन्यौ अभवताम्!

🌹🌹🌹

प्रदीपः