रामायणे जटायुः – प्रसङ्गः!

रावणः सीतां हरणात् परं रामः लक्ष्मणेन सह यदा वने अटित्वा अटित्वा गच्छन् आसीत् तदा जटायोः आक्रन्दनं श्रुतवान् आसीत्!

जटायुः राम राम इति कृत्वा उच्चैः विलापयति स्म!

तदा तस्य जटायोः समीपं गत्वा रामः पृष्टवान् तात! भवतः किम् अभवत्? भवतः सपक्षकं कः खण्डितवान् इति ! ( जटायुः रामस्य पितुः दशरथस्य मित्रम् आसीत्)

तदा जटायुः न्यूनस्वरेण उक्तवान् – हे राम! अहं सीतां रक्षितुं न शक्तवान्! पुत्रीं सीतां हरणं कृत्वा सः रावणः आकाशमार्गेण नीतवान्!

कस्यां दिशायां सः गतवान् इति रामः तं विषादमनसा पुनः पृष्टवान्!

तदा जटायुः दक्षिणदिशि गतवान् इत्युक्त्वा स्वस्य प्राणां त्यक्तवान्!

जटायुः दशरथस्य मित्रम् आसीत् तत्कारणतः रामः तस्य अन्तिमकार्यं मनुष्यः इव सत्कारं कृत्वा ततः निर्गतवान्!

जय श्रीराम 🚩।

-प्रदीपः!