अस्माकं मुनयः ऋषयश्च पक्षिणां (विशेषतया काकः) रक्षणं कुर्वन्तु इति वदन्ति स्म!

किमर्थम् इत्युक्ते प्राणिनां जीवनाय अक्सिजेन्- वायोः आवश्यकता भवति!

अक्सिजेन्-वायुः वयं सर्वाधिक वटवृक्षेभ्यः प्राप्नुमः! अहर्निशं वटवृक्षः अस्मभ्यं अक्सिजेन्-वायुः यच्छति! अतः अस्माभिः वटवृक्षाः रक्षणीयाः !

इदानीं चिन्तयन्तु वटवृक्षस्य संरक्षणं कथं भवेत्?

वटवृक्षस्य पादपः अन्य वृक्षः इव न लभ्यते! तस्य बीजानि वपाम चेदपि पादपाः न उद्भवन्ति!

वटवृक्षस्य बीजानि यदि काकः खादित्वा विष्ठां त्यजेत् चेत् तस्याः विष्ठायाः एव वटवृक्षस्य पादपः उद्भवति!

अतः मान्यता अस्ति यत् वयं सनातनधर्मावलम्बिनः पूर्वपुरुषाणां श्राद्धं कुर्मः तदा अपि वयं काकेभ्यः भोजनं दद्मः!

सनातनधर्मः सर्वश्रेष्ठ धर्मः वैज्ञानिकी च वर्तते यस्मिन् धर्मे जनाः प्रकृतिम् अपि पूजयन्ति!

🌷🌹

-प्रदीपनाथ:!!