शृणोति वन्दने सर्व-

मीश्वरो मन्यते नरः।

चिन्तयति यदा निन्दा

क्रियते बधिरः प्रभुः।।(1)

मन्यते पुण्यकालेऽपि

सर्वं पश्यति केशवः।

विस्मरणं यदा पापं

क्रियते वनमालिनः।।(2)

सर्वेषां मनसि ब्रह्म

दानकाले हि मन्यते।

कुर्वन् दुष्कर्म गोविन्दः

त्रिकालज्ञो न तन्मते।।(3)

सर्वमिदं जगत्तस्य

रचना प्रियता यदा।

ईर्ष्यायां जगच्छत्रुः

धीमन्तं मन्यते स्वयम्।।(4)

–मार्कण्डेयो रवीन्द्रः