II 🙏 श्री शिव महास्तोत्र II



जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव ॥

अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥

स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ॥

स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥

अनन्तकांतिसंपन्न जयासदृशविग्रह ॥

अतर्क्यमहिमाधार जयानाकुलमंगल ॥

निरंजन निराधार जय निष्कारणोदय ॥

निरन्तरपरानन्द जय निर्वृतिकारण ॥

जयातिपरमैश्वर्य जयातिकरुणास्पद ॥

जय स्वतंत्रसर्वस्व जयासदृशवैभव ॥

जयावृतमहाविश्व जयानावृत केनचित् ॥

जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥

जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ॥

जयामेय जयामाय जयाभाव जयामल ॥

महाभुज महासार महागुण महाकथ ॥

महाबल महामाय महारस महारथ ॥

नमः परमदेवाय नमः परमहेतवे ॥

नमश्शिवाय शांताय नमश्शिवतराय ते ॥

त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम्

अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम् ॥

अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ॥

भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु ॥

जयांबिके जगन्मातर्जय सर्वजगन्मयि ॥

जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥

जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके ॥

जय जन्मजराहीने जय कालोत्तरोत्तरे ॥

जयानेकविधानस्थे जय विश्वेश्वरप्रिये ॥

जय विश्वसुराराध्ये जय विश्वविजृंभिणि ॥

जय मंगलदिव्यांगि जय मंगलदीपिके ॥

जय मंगलचारित्रे जय मंगलदायिनि ॥

नमः परमकल्याणगुणसंचयमूर्तये ॥

त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥

त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् ॥

जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः ॥

अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् ॥

पंचवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ॥

वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः ॥

शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः ॥

भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥

सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया ॥

जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥

शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ ॥

शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥

तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ ॥

सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥

सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ॥

स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः ॥

ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ॥

तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥

शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् ॥

मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥

शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् ॥

पंचाक्षरांतिमं बीजं कलाभिः पंचभिर्युतम् ॥

प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ॥

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥

बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥

पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥

शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ॥

प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥

पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् ॥

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥

अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् ॥

देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥

विद्यापादं समारूढं वह्निमण्डलमध्यगम् ॥

द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम्

शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ॥

पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥

कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥

वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥

वारिमंडलमध्यस्थं महादेवार्चने रतम् ॥

तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥

देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥

शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥

शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥

निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥

तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥

देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥

पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु॥

शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥

तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥

शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥

शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥

शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥

अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ॥

सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥

वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा ॥

बलो विकरणश्चैव बलप्रमथनः परः ॥

सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः ॥

प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात् ॥

अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः ॥

एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः ॥

तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ॥

ते मे कामं प्रयच्छंतु शिवयोरेव शासनात् ॥

भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ॥

महादेवादयश्चान्ये तथैकादशमूर्तयः ॥

शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः ॥

सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम् ॥

वृक्षराजो महातेजा महामेघसमस्वनः

मेरुमंदरकैलासहिमाद्रिशिखरोपमः ॥

सिताभ्रशिखराकारः ककुदा परिशोभितः ॥

महाभोगींद्रकल्पेन वालेन च विराजितः ॥

रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः ॥

पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः ॥

प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः ॥

शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः ॥

तथा तच्चरणन्यासपावितापरविग्रहः ॥

गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः ॥

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥

नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ॥

सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः ॥

शर्वस्यांतःपुरद्वारि सार्द्धं परिजनैः स्थितः ॥

सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः ॥

सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः ॥

शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः ॥

शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ॥

सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥

महाकालो महाबाहुर्महादेव इवापरः ॥

महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥

शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥

सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः ॥

महामोहात्मतनयो मधुमांसासवप्रियः ॥

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥

वाराही चैव माहेंद्री चामुंडा चंडविक्रमा ॥

एता वै मातरः सप्त सर्वलोकस्य मातरः ॥

प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥

मत्तमातंगवदनो गंगोमाशंकरात्मजः ॥

आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥

ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥

शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥

विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥

षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥

अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥

गंगायाश्च गणांबायाः कृत्तिकानां तथैव च ॥

विशाखेन च शाखेन नैगमेयेन चावृतः ॥

इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा ॥

शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥

तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ॥

कुमारस्सुकुमाराणां रूपोदाहरणं महत् ॥

शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥

ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता ॥

तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ॥

त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका ॥

जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात् ॥

शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः ॥

दक्षायणी सती मेना तथा हैमवती ह्युमा ॥

कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ॥

अपर्णायाश्च जननी पाटलायास्तथैव च ॥

शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ॥

सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ॥

चंडः सर्वगणेशानः शंभोर्वदनसंभवः ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥

पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः ॥

आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥

भृंगीशो नाम गणपः शिवराधनतत्परः ॥

प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम् ॥

वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः ॥

भद्रकालीप्रियो नित्यं मातॄणां चाभिरक्षिता ॥

यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ॥

उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः ॥

शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः ॥

शिवयोः शासनादेव स मे दिशतु कांक्षितम् ॥

सरस्वती महेशस्य वाक्सरोजसमुद्भवा ॥

शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम् ॥

विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ॥

शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ॥

महामोटी महादेव्याः पादपूजापरायणा ॥

तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥

कौशिकी सिंहमारूढा पार्वत्याः परमा सुता ॥

विष्णोर्निद्रामहामाया महामहिषमर्दिनी ॥

निशंभशुंभसंहत्री मधुमांसासवप्रिया ॥

सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम् ॥

रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः ॥

भूताख्याश्च महावीर्य्या महादेवसमप्रभाः ॥

नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः ॥

सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः ॥

सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ॥

परस्परानुरक्ताश्च परस्परमनुव्रताः ॥

परस्परमतिस्निग्धाः परस्परनमस्कृताः ॥

शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥

सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः ॥

विरूपाश्च सुरूपाश्च नानारूपधरास्तथा ॥

सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै ॥

देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः ॥

सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ॥

तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥

दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः ॥

निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥

अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः ॥

असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥

एवं त्रिधा चतुर्द्धा च विभक्ताः पंचधा पुनः ॥

चतुर्थावरणे शंभोः पूजितश्चानुगैः सह ॥

शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥

दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः ॥

आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥

अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः ॥

विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः ॥

उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ॥

सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः ॥

शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे ॥

अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ॥

ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः ॥

ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा ॥

सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः ॥

वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः ॥

सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे ॥

ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ॥

चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥

निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ॥

अविकारात्मको देवस्ततस्साधारणः पुरः ॥

असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ॥

भुवं त्रिधा चतुर्द्धा च विभक्तः पंचधा पुनः ॥

चतुर्थावरणे शंभो पूजितश्च सहानुगैः ॥

शिवप्रियः शिवासक्तश्शिवपादार्चने रतः ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ॥

हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः ॥

सनत्कुमारः सनकः सनंदश्च सनातनः ॥

प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥

एकादश सपत्नीका धर्मस्संकल्प एव च ॥

शिवार्चनरताश्चैते शिवभक्तिपरायणाः ॥

शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् ॥

चत्वारश्च तथा वेदास्सेतिहासपुराणकाः ॥

धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः ॥

परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः ॥

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥

अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी ॥

वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः ॥

शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः ॥

केवलं सात्त्विकश्चापि राजसश्चैव तामसः ॥

अविकाररतः पूर्वं ततस्तु समविक्रियः ॥

असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥

ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥

जनकस्तनयश्चापि विष्णोरपि नियामकः ॥

बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥

अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ॥

शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥

शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥

तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम् ॥

चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ॥

शिवो भवो हरश्चैव मृडश्चैव तथापरः ॥

शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे ॥

अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ॥

वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥

निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः ॥

अविकाराभिमानी च त्रिसाधारणविक्रियः ॥

असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ॥

दक्षिणांगभवेनापि स्पर्द्धमानः स्वयंभुवा ॥

आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ॥

अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः ॥

असुरांतकरश्चक्री शक्रस्यापि तथानुजः ॥

प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह ॥

भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ ॥

अप्रमेयबलो मायी मायया मोहयञ्जगत् ।

मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा ॥

वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥

शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥

शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ॥

वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ॥

संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः ॥

मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ॥

रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ॥

चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् ॥

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥

प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ॥

शिवयोः शासनादेता मंगलं प्रदिशंतु मे ॥

इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा ॥

वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक् ॥

सर्वे शिवार्चनरताः शिवसद्भावभाविताः ॥

सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे ॥

त्रिशूलमथ वज्रं च तथा परशुसायकौ ॥

खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ॥

दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ॥

सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा ॥

वृषरूपधरो देवः सौरभेयो महाबलः ॥

वडवाख्यानलस्पर्द्धां पञ्चगोमातृभिर्वृतः ॥

वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ॥

तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥

नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा ॥

पंचगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः ॥

शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ॥

शिवयोः शासनादेव दिशंतु मम वांछितम् ॥

क्षेत्रपालो महातेजा नील जीमूतसन्निभः ॥

दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः ॥

रक्तोर्द्ध्वमूर्द्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः ॥

रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ॥

नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ॥

भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥

क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् ॥

शिवप्रणामपरमः शिवसद्भावभावितः ॥

शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् ॥

सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥

तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः ॥

सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ॥

भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ॥

ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात् ॥

नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः ॥

साध्या मागाश्च ये देवा जनलोकनिवासिनः ॥

विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः ॥

सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह ॥

सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ॥

शिवयोराज्ञया मह्यं दिशंतु मम कांक्षितम् ॥

गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः ॥

सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः ॥

असुरा राक्षसाश्चैव पातालतलवासिनः ॥

अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ॥

कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे ॥

डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥

क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ॥

द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥

गिरयश्च सुमेर्वाद्याः कननानि समंततः ॥

पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥

भुवनान्यपि सर्वाणि भुवनानामधीश्वरः ॥

अण्डान्यावरणैस्सार्द्धं मासाश्च दश दिग्गजाः ॥

वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ॥

ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः ॥

यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ॥

सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ॥

अथ विद्या परा शैवी पशुपाशविमोचिनी ॥

पंचार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता ॥

शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ॥

शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम् ॥

शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ॥

शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः ॥

ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ॥

कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥

श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः ॥

तत्संततीया गुरवो विशेषाद्गुरवो मम ॥

शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ॥

कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम् ॥

लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् ॥

वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥

सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ॥

सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः ॥

शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः ॥

कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम् ॥

शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा ॥

शैवा महाव्रतधराः शैवाः कापालिकाः परे ॥

शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ॥

सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम् ॥

दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ॥

अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम ॥

नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ॥

पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम ॥

बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः ॥

सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम् ॥

नमश्शिवाय सांबाय ससुतायादिहेतवे ॥

पंचावरणरूपेण प्रपंचेनावृताय ते ॥

इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् ॥

जपेत्पंचाक्षरीं विद्यामष्टोत्तरशतावराम् ॥

तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ॥

कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ॥

एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ॥

सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम् ॥

य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ॥

स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥

गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ॥

शरणागतघाती च मित्रविश्रंभघातकः ॥

दुष्टपापसमाचारो मातृहा पितृहापि वा ॥

स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते ॥

दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च ॥

यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत् ॥

आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् ॥

स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥

असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् ॥

संपूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥

आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति ॥

सार्द्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति ॥

तस्मान्नभसि संपूज्य देवं देवं सहोमया ॥

कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत् ॥

ॐ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवमहास्तोत्रवर्णनं।।