Year: 2016

Bhagavadgita 9-21, श्रीमद्भगवद्गीता ९-२१

श्लोकः ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते।।९-२१।। सन्धि विग्रहः ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति। एवम्...

Read More

Bhagavadgita 9-20, श्रीमद्भगवद्गीता ९-२०

श्लोकः त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेनद्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्।।९-२०।। सन्धि विग्रहः त्रै-विद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर्गतिम्...

Read More

Bhagavadgita 9-19, श्रीमद्भगवद्गीता ९-१९

श्लोकः तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसञ्चाहमर्जुन।।९-१९।। सन्धि विग्रहः तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च। अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन।।९-१९।। श्लोकार्थः हे अर्जुन!...

Read More

Bhagavadgita 9-18, श्रीमद्भगवद्गीता ९-१८

श्लोकः गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्।।९-१८।। सन्धि विग्रहः गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत्। प्रभवः प्रलयः स्थानम् निधानम् वीजम् अव्ययम्।।९-१८।। श्लोकार्थः (अहं)...

Read More

Bhagavadgita 9-17, श्रीमद्भगवद्गीता ९-१७

श्लोकः पिताहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च।।९-१७।। सन्धि विग्रहः पिता अहम् अस्य जगतः माता धाता पितामहः। वेद्यम् पवित्रम् ओङ्कारः ऋक्-साम यजुः एव च।।९-१७।। polska-ed.com श्लोकार्थः अहम् अस्य...

Read More

Close