Month: January 2016

Bhagvadgita 1-28 1-29, श्रीमद्भगवद्गीता १-२८ १-२९

श्लोकः अर्जुन उवाच। दृष्ट्वेमं स्वजनम् कृष्ण युयुत्सुं समुपस्थितम्।।१-२८।। सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।१-२९।। सन्धि विग्रहः अर्जुनः उवाच। दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम्...

Read More

Bhagvadgita 1-26 1-27, श्रीमद्भगवद्गीता १-२६ १-२७

श्लोकः तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्। आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।१-२६।। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि। तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।१-२७।। कृपया परयाविष्टो...

Read More

Bhagvadgita 1-24 1-25, श्रीमद्भगवद्गीता १-२४ १-२५

श्लोकः सञ्जय उवाच। एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयेत्वा रथोत्तमम्।।१-२४।। भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।१-२५।। सन्धि विग्रहः सञ्जयः उवाच। एवम् उक्तः...

Read More

Bhagvadgita 1-23, श्रीमद्भगवद्गीता १-२३

श्लोकः योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।१-२३।। सन्धि विग्रहः योत्स्यमानान् अवेक्षे अहं ये एते अत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः।।१-२३।।...

Read More

Bhagvadgita 1-22, श्रीमद्भगवद्गीता १-२२

श्लोकः यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे।।१-२२।। सन्धि विग्रहः यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्। कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे।।१-२२।। polska-ed.com...

Read More

Close