Month: January 2016

Bhagvadgita 1-21, श्रीमद्भगवद्गीता १-२१

श्लोकः अर्जुन उवाच। सेनयोरुभयोर्मध्ये रथं स्थापय मे अच्युत।।१-२१।। सन्धि विग्रहः अर्जुनः उवाच। सेनयोः उभयोः  मध्ये रथम् स्थापय मे अच्युत।।१-२१।। श्लोकार्थः अर्जुनः उवाच। हे अच्युत! उभयोः  सेनयोः  मध्ये मे रथम् स्थापय।।१-२१।।...

Read More

Bhagvadgita 1-20, श्रीमद्भगवद्गीता १-२०

श्लोकः अथ व्यवस्थितानदृष्टवा धार्त्रराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।।१-२०।। हृषीकेशं तदा वाक्यमिदमाह महीपते। सन्धि विग्रहः अथ व्यवस्थितान्-दृष्टवा धार्त्रराष्ट्रान् कपि-ध्वजः। प्रवृत्ते...

Read More

Bhagvadgita 1-19, श्रीमद्भगवद्गीता १-१९

श्लोकः स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।१-१९।। सन्धि विग्रहः सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्। नभः च पृथिवीम् च एव तुमुलः  अभ्यनुनादयन्।।१-१९।। श्लोकार्थः सः  तुमुलः...

Read More

Bhagvadgita 1-18, श्रीमद्भगवद्गीता १-१८

श्लोकः द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।१-१८।। सन्धि विग्रहः द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते। सौभद्रः च  महा-बाहुः शङ्खान्  दध्मुः पृथक् पृथक्।।१-१८।। श्लोकार्थः द्रुपदः...

Read More

Bhagvadgita 1-17, श्रीमद्भगवद्गीता १-१७

श्लोकः काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।१-१७।। सन्धि विग्रहः काश्यः च  परम-इषु-आसः  शिखण्डी च महारथः। धृष्टद्युम्नः विराटः  च सात्यकिः  च  अपराजितः।।१-१७।। श्लोकार्थः परम-इषु-आसः ...

Read More

Close