Month: February 2016

Bhagavadgita 2-13, श्रीमद्भगवद्गीता २-१3

श्लोकः देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्घीरस्तत्र न मुह्यति।।२-१३।। सन्धि विग्रहः देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा। तथा देहान्तर-प्राप्तिः घीरः तत्र न मुह्यति।।२-१३।। श्लोकार्थः देहिनः...

Read More

Bhagavadgita 2-12, श्रीमद्भगवद्गीता २-१२

श्लोकः न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्।।२-१२।। सन्धि विग्रहः न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः। न च एव न भविष्यामः सर्वे वयम् अतः परम।।२-१२।। श्लोकार्थः अहम् जातु न...

Read More

Bhagavadgita 2-11, श्रीमद्भगवद्गीता २-११

श्लोकः श्रीभगवानुवाच। अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।२-११।। सन्धि विग्रहः श्रीभगवान् उवाच। अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे। गतासून् अगतासून् च न अनुशोचन्ति...

Read More

Bhagavadgita 2-10, श्रीमद्भगवद्गीता २-१०

श्लोकः तमुवाच हृषिकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।२-१०।। सन्धि विग्रहः तम् उवाच हृषिकेशः प्रहसन् इव भारत। सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः।।२-१०।। श्लोकार्थः हे भारत! उभयोः सेनयोः मध्ये विषीदन्तम्...

Read More

Bhagavadgita 2-9, श्रीमद्भगवद्गीता २-९

श्लोकः सञ्जय उवाच। एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।२-९।। सन्धि विग्रहः सञ्जयः उवाच। एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः। न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीम् बभूव...

Read More

Close