Month: February 2016

Bhagavadgita 2-8, श्रीमद्भगवद्गीता २-८

श्लोकः न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्।।२-८।। सन्धि विग्रहः न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम्। अवाप्य भूमौ असपत्नम्...

Read More

Bhagavadgita 2-7, श्रीमद्भगवद्गीता २-७

श्लोकः कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।२-७।। सन्धि विग्रहः कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः। यत्...

Read More

Bhagavadgita 2-6, श्रीमद्भगवद्गीता २-६

श्लोकः न चैतद्विद्भः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।२-६।। सन्धि विग्रहः न च एतत् विद्भः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः। यान् एव हत्वा न...

Read More

Bhagavadgita 2-5, श्रीमद्भगवद्गीता २-५

श्लोकः गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्।।२-५।। सन्धि विग्रहः गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके। हत्वा...

Read More

Bhagavadgita 2-4, श्रीमद्भगवद्गीता २-४

श्लोकः अर्जुन उवाच। कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।२-४।। सन्धि विग्रहः अर्जुनः उवाच। कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन।।२-४।।...

Read More

Close