Month: February 2016

Bhagavadgita 2-3, श्रीमद्भगवद्गीता २-३

श्लोकः क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।।२-३।। सन्धि विग्रहः क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते। क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप...

Read More

Bhagavadgita 2-2, श्रीमद्भगवद्गीता २-२

श्लोकः श्रीभगवानुवाच। कुतस्त्वा कश्मलमिदं विषमे समुपस्तितम्। अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन।।२-२।। सन्धि विग्रहः श्रीभगवान् उवाच। कुतः त्वा कश्मलम् इदम् विषमे समुपस्तितम्। अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम्...

Read More

Bhagavadgita 2-1, श्रीमद्भगवद्गीता २-१

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः। श्लोकः सञ्जय उवाच। तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।२-१।। בלוג सन्धि विग्रहः सञ्जयः उवाच। तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम्। विषीदन्तम्...

Read More

Bhagavadgita 1-47, श्रीमद्भगवद्गीता १-४७

श्लोकः सञ्जय उवाच। एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः।।१-४७।। सन्धि विग्रहः सञ्जयः उवाच। एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थ उपविशत्। विसृज्य सशरम् चापम् शोक-संविग्न-मानसः।।१-४७।।...

Read More

Bhagavadgita 1-46, श्रीमद्भगवद्गीता १-४६

श्लोकः यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।१-४६।। सन्धि विग्रहः यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः। धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत्।।१-४६।। श्लोकार्थः यदि...

Read More

Close