Month: February 2016

Bhagavadgita 1-45, श्रीमद्भगवद्गीता १-४५

श्लोकः अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।१-४५।। सन्धि विग्रहः अहो बत महत् पापम् कर्तुम् व्यवसिताः वयम्। यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः।।१-४५।। श्लोकार्थः अहो! बत, महत्...

Read More

Bhagavadgita 1-44, श्रीमद्भगवद्गीता १-४४

श्लोकः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरके नियतं वासो भवतीत्यनुशुश्रुम।।१-४४।। सन्धि विग्रहः उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन। नरके नियतम् वासः भवति इति अनुशुश्रुम।।१-४४।। श्लोकार्थः हे जनार्दन!...

Read More

Bhagavadgita 1-43, श्रीमद्भगवद्गीता १-४३

श्लोकः दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलदर्माश्च शाश्वताः।।१-४३।। सन्धि विग्रहः दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः। उत्साद्यन्ते जाति-धर्माः कुल-दर्माः च शाश्वताः।।१-४३।। श्लोकार्थः...

Read More

Bhagavadgita 1-42, श्रीमद्भगवद्गीता १-४२

श्लोकः सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।१-४२।। सन्धि विग्रहः सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च। पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः।।१-४२।। श्लोकार्थः सङ्करः...

Read More

Bhagavadgita 1-41, श्रीमद्भगवद्गीता १-४१

श्लोकः अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।१-४१।। सन्धि विग्रहः अधर्म-अभिभवात्-कृष्ण प्रदुष्यन्ति कुल-स्त्रियः। स्त्रीषु तुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः।।१-४१।।...

Read More

Close