Month: February 2016

Bhagavadgita 1-40, श्रीमद्भगवद्गीता १-४०

श्लोकः कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।।१-४०।। सन्धि विग्रहः कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः। धर्मे नष्टे कुलम् कृत्स्नम् अधर्म अभिभवति उत।।१-४०।। श्लोकार्थः कुल-क्षये...

Read More

Bhagvadgita 1-38 1-39, श्रीमद्भगवद्गीता १-३८ १-३९

श्लोकः यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।।१-३८।। कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।१-३९।। सन्धि विग्रहः यदि अपि एते न पश्यन्ति...

Read More

Bhagvadgita 1-37, श्रीमद्भगवद्गीता १-३७

श्लोकः तस्मान्नारहा वयं हन्तुं धार्तराष्ट्रान्स्वबानधवान्। सवजनं हि कथं हत्वा सुखिनः स्याम माधव।।१-३७।। सन्धि विग्रहः तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान्। स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव।।१-३७।।...

Read More

Bhagvadgita 1-36, श्रीमद्भगवद्गीता १-३६

श्लोकः निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनारदन। पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।।१-३६।। सन्धि विग्रहः निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन। पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः।।१-३६।।...

Read More

Bhagvadgita 1-35, श्रीमद्भगवद्गीता १-३५

श्लोकः एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।१-३५।। सन्धि विग्रहः एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन। अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते।।१-३५।। श्लोकार्थः हे...

Read More

Close