Month: March 2016

Bhagavadgita 2-46, श्रीमद्भगवद्गीता २-४६

श्लोकः यावानर्थ उदपाने सर्वतः सम्म्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।२-४६।। सन्धि विग्रहः यावान् अर्थः उदपाने सरवतः सम्म्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।२-४६।। श्लोकार्थः यावान् अर्थः उदपाने...

Read More

Bhagavadgita 2-45, श्रीमद्भगवद्गीता २-४५

श्लोकः त्रैगुण्यविषया वेदा निस्त्रैकुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।२-४५।। सन्धि विग्रहः त्रैगुण्य-विषयाः वेदाः निस्त्रैकुण्यः भवार्जुन। निर्द्वन्द्वः नित्य-सत्त्वस्थः निर्योगक्षेमः...

Read More

Bhagavadgita 2-42 2-43 2-44, श्रीमद्भगवद्गीता २-४२ २-४३ २-४४

श्लोकः यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।२-४२।। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।२-४३।। भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।...

Read More

Bhagavadgita 2-41, श्रीमद्भगवद्गीता २-४१

श्लोकः व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।२-४१।। सन्धि विग्रहः व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन। बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम्।।२-४१।। श्लोकार्थः हे...

Read More

Bhagavadgita 2-40, श्रीमद्भगवद्गीता २-४०

श्लोकः नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।२-४०।। सन्धि विग्रहः न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते। स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात्।।२-४०।। श्लोकार्थः इह...

Read More

Close