Month: March 2016

Bhagavadgita 2-34, श्रीमद्भगवद्गीता २-३४

श्लोकः अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते।।२-३४।। सन्धि विग्रहः अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम्। सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।।२-३४।। श्लोकार्थः अपि च...

Read More

Bhagavadgita 2-33, श्रीमद्भगवद्गीता २-३३

श्लोकः अथ चेत्त्वमिमं धर्म्यं सङ्ग्रमं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।२-३३।। सन्धि विग्रहः अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि। ततः स्वधर्मम् कीरतिम् च हित्वा पापम् अवाप्स्यसि।।२-३३।।...

Read More

Bhagavadgita 2-32, श्रीमद्भगवद्गीता २-३२

श्लोकः यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।२-३२।। सन्धि विग्रहः यत् ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्।।२-३२।। श्लोकार्थः हे...

Read More

Bhagavadgita 2-31, श्रीमद्भगवद्गीता २-३१

श्लोकः स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि। धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।२-३१।। सन्धि विग्रहः स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि। धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न...

Read More

Bhagavadgita 2-30, श्रीमद्भगवद्गीता २-३०

श्लोकः देही नित्यमवध्योऽयं देहे सरवस्य भारत। तस्मात्सरवाणि भूतानि न त्वं शोचितुमर्हसि।।२-३०।। सन्धि विग्रहः देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत। तसमात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि।।२-३०।। श्लोकार्थः हे भारत!...

Read More

Close