Month: April 2016

Bhagavadgita 3-4, श्रीमद्भगवद्गीता ३-४

श्लोकः न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति।।३-४।। सन्धि विग्रहः न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते। न च संन्यसनात् एव सिद्धिम् समधिगच्छति।।३-४।। श्लोकार्थः कर्मणाम्...

Read More

Bhagavadgita 3-3, श्रीमद्भगवद्गीता ३-३

श्लोकः श्रीभगवानुवाच। लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्।।३-३।। सन्धि विग्रहः श्रीभगवान् उवाच। लोके अस्मिन द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ। ज्ञान-योगेन साङ्ख्यानाम्...

Read More

Bhagavadgita 3-2, श्रीमद्भगवद्गीता ३-२

श्लोकः व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।| तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।३-२।। सन्धि विग्रहः व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे। तत् एकम् वद निश्चित्य येन श्रेयः अहम् आप्नुयाम्।।३-२।। श्लोकार्थः...

Read More

Bhagavadgita 3-1, श्रीमद्भगवद्गीता ३-१

अथ दृतीयोऽध्यायः। कर्मयोगः। श्लोकः ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव।।३-१।। सन्धि विग्रहः ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन। तत् किम कर्मणि घोरे माम् नियोजयसि केशव।।३-१।।...

Read More

Bhagavadgita 2-72, श्रीमद्भगवद्गीता २-७२

श्लोकः एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।२-७१।। सन्धि विग्रहः एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य निमुह्यति। स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम्...

Read More

Close