Month: April 2016

Bhagavadgita 2-66, श्रीमद्भगवद्गीता २-६६

श्लोकः नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।२-६६।। सन्धि विग्रहः न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना। न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम्।।२-६६।। श्लोकार्थः अयुक्तस्य...

Read More

Bhagavadgita 2-65, श्रीमद्भगवद्गीता २-६५

श्लोकः प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।२-६५।। सन्धि विग्रहः प्रसादे सर्व-दुःखनाम् हानिः अस्य उपजायते। प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते।।२-६५।। श्लोकार्थः प्रसादे अस्य...

Read More

Bhagavadgita 2-64, श्रीमद्भगवद्गीता २-६४

श्लोकः रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।२-६४।। सन्धि विग्रहः राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन्। आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति।।२-६४।। श्लोकार्थः...

Read More

Bhagavadgita 2-63, श्रीमद्भगवद्गीता २-६३

श्लोकः क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।२-६३।। सन्धि विग्रहः क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः। स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात्...

Read More

Bhagavadgita 2-62, श्रीमद्भगवद्गीता २-६२

श्लोकः ध्यायतो विषयान्युंसः सङ्गस्तेषूपजायते। सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते।।२-६२।। सन्धि विग्रहः ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते।।२-६२।। श्लोकार्थः विषयान्...

Read More

Close