Month: April 2016

Bhagavadgita 2-61, श्रीमद्भगवद्गीता २-६१

श्लोकः तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।२-६१।। सन्धि विग्रहः तानि सर्वाणि संयम्य युक्तः आसीत मत्परः। वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।२-६१।। श्लोकार्थः तानि...

Read More

Bhagavadgita 2-60, श्रीमद्भगवद्गीता २-६०

श्लोकः यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।२-६०।। सन्धि विग्रहः यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।२-६०।। श्लोकार्थः हे कौन्तेय! प्रमाथीनि...

Read More

Bhagavadgita 2-59, श्रीमद्भगवद्गीता २-५९

श्लोकः विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।२-५९।। सन्धि विग्रहः विषयाः विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते।।२-५९।। श्लोकार्थः निराहारस्य देहिनः...

Read More

Bhagavadgita 2-58, श्रीमद्भगवद्गीता २-५८

श्लोकः यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।२-५८।। सन्धि विग्रहः यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः। इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।।२-५८।।...

Read More

Bhagavadgita 2-57, श्रीमद्भगवद्गीता २-५७

श्लोकः यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।२-५७।। सन्धि विग्रहः यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम्। न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।२-५७।।...

Read More

Close