Month: April 2016

Bhagavadgita 2-56, श्रीमद्भगवद्गीता २-५६

श्लोकः दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।२-५६।। सन्धि विग्रहः दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः। वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते।।२-५६।। श्लोकार्थः दुःखेषु...

Read More

Bhagavadgita 2-55, श्रीमद्भगवद्गीता २-५५

श्लोकः श्रीभगवानुवाच। प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्। अात्मन्येवात्मना तुष्टः  स्थितप्रज्ञस्तदोच्यते।।२-५५।। सन्धि विग्रहः श्रीभगवान् उवाच। प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मनि एव आत्मना तुष्टः...

Read More

Bhagavadgita 2-54, श्रीमद्भगवद्गीता २-५४

श्लोकः अर्जुन उवाच। स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।२-५४।। सन्धि विग्रहः अर्जुनः उवाच। स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत...

Read More

Bhagavadgita 2-53, श्रीमद्भगवद्गीता २-५३

श्लोकः श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।२-५३।। सन्धि विग्रहः श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि।।२-५३।। श्लोकार्थः यदा...

Read More

Bhagavadgita 2-52, श्रीमद्भगवद्गीता २-५२

श्लोकः यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।२-५२।। सन्धि विग्रहः यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति। तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च।।२-५२।। श्लोकार्थः यदा ते...

Read More

Close