Month: April 2016

Bhagavadgita 2-51, श्रीमद्भगवद्गीता २-५१

श्लोकः कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।२-५१।। सन्धि विग्रहः कर्मजम् बुद्धि-युक्ताः हि फलम् त्यक्त्वा मनीषिणः। जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम्।।२-५१।।...

Read More

Bhagavadgita 2-50, श्रीमद्भगवद्गीता २-५०

श्लोकः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।२-५०।। सन्धि विग्रहः बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते। तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम्।।२-५०।। श्लोकार्थः इह...

Read More

Bhagavadgita 2-49, श्रीमद्भगवद्गीता २-४९

श्लोकः दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।२-४९।। सन्धि विग्रहः दूरेण हि अवरम् कर्म बुद्धि-योगात् धनञ्जय। बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः।।२-४९।। श्लोकार्थः हे धनञ्जय! कर्म...

Read More

Bhagavadgita 2-48, श्रीमद्भगवद्गीता २-४८

श्लोकः योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।२-४८।। सन्धि विग्रहः योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय। सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते।।२-४८।।...

Read More

Bhagavadgita 2-47, श्रीमद्भगवद्गीता २-४७

श्लोकः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।२-४७।। सन्धि विग्रहः कर्मणि एव अधिकारः ते मा फलेषु कदाचन। मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि।।२-४७।। श्लोकार्थः ते अधिकारः कर्मणि...

Read More

Close