Month: May 2016

Bhagavadgita 3-35, श्रीमद्भगवद्गीता ३-३५

श्लोकः श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्, स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।३-३५।। सन्धि विग्रहः श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात्। स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः।।३-३५।। श्लोकार्थः...

Read More

Bhagavadgita 3-34, श्रीमद्भगवद्गीता ३-३४

श्लोकः इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।३-३४।। सन्धि विग्रहः इन्द्रियस्य इन्द्रियस्य-अर्थ राग-द्वेषौ व्यवस्थितौ। तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ।।३-३४।।...

Read More

Bhagavadgita 3-33, श्रीमद्भगवद्गीता ३-३३

श्लोकः सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।३-३३।। सन्धि विग्रहः सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि। प्रकृतिम् यान्ति भूतानि नि्ग्रहः किम् करिष्यति।।३-३३।।...

Read More

Bhagavadgita 3-32, श्रीमद्भगवद्गीता ३-३२

श्लोकः ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।३-३२।। सन्धि विग्रहः ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम्। सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः।।३-३२।। श्लोकार्थः ये...

Read More

Bhagavadgita 3-31, श्रीमद्भगवद्गीता ३-३१

श्लोकः ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।३-३१।। सन्धि विग्रहः ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः। श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः।।३-३१।। श्लोकार्थः ये...

Read More

Close