Month: May 2016

Bhagavadgita 3-30, श्रीमद्भगवद्गीता ३-३०

श्लोकः मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।।३-३०।। सन्धि विग्रहः मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा। निराशीः निर्ममः भूत्वा युध्यस्व विगत-ज्वरः।।३-३०।। श्लोकार्थः मयि...

Read More

Bhagavadgita 3-29, श्रीमद्भगवद्गीता ३-२९

श्लोकः प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।३-२९।। सन्धि विग्रहः प्रकृतेः कुण-सम्मूढाः सज्जन्ते गुण-कर्मसु। तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत्।।३-२९।। श्लोकार्थः...

Read More

Bhagavadgita 3-28, श्रीमद्भगवद्गीता ३-२८

श्लोकः तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।३-२८।। सन्धि विग्रहः तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते।।३-२८।। श्लोकार्थः हे महाबाहो!...

Read More

Bhagavadgita 3-27, श्रीमद्भगवद्गीता ३-२७

श्लोकः प्रकृते: क्रियमाणानि कुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते।।३-२७।। सन्धि विग्रहः प्रकृतेः क्रियमाणानि कुणैः कर्माणि सर्वशः। अहङ्कार-विमूढ-आत्मा कर्ता अहम् इति मन्यते।।३-२७।। श्लोकार्थः प्रकृतेः कुणैः...

Read More

Bhagavadgita 3-26, श्रीमद्भगवद्गीता ३-२६

श्लोकः न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्।।३-२६।। सन्धि विग्रहः न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम्। जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन्।।३-२६।। श्लोकार्थः...

Read More

Close