Month: May 2016

Bhagavadgita 3-25, श्रीमद्भगवद्गीता ३-२५

श्लोकः सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्।।३-२५।। सन्धि विग्रहः सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत। कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक-सङ्ग्रहम्।।३-२५।।...

Read More

Bhagavadgita 3-24, श्रीमद्भगवद्गीता ३-२४

श्लोकः उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।३-२४।। mannligapotek.com सन्धि विग्रहः उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम्। सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः...

Read More

Bhagavadgita 3-23, श्रीमद्भगवद्गीता ३-२३

श्लोकः यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।३-२३।। सन्धि विग्रहः यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः। मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।३-२३।। श्लोकार्थः यदि...

Read More

Bhagavadgita 3-22, श्रीमद्भगवद्गीता ३-२२

श्लोकः न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।३-२२।। सन्धि विग्रहः न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन। न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि।।३-२२।। श्लोकार्थः हे...

Read More

Bhagavadgita 3-21, श्रीमद्भगवद्गीता ३-२१

श्लोकः यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।३-२१।। सन्धि विग्रहः यत् यत् आचरते श्रेष्ठः तत् तत् एव इतरः जनः। सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते।।३-२१।। श्लोकार्थः यत् यत् श्रेष्ठः...

Read More

Close