Month: May 2016

Bhagavadgita 3-15, श्रीमद्भगवद्गीता ३-१५

श्लोकः कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।।३-१५।। सन्धि विग्रहः कर्म ब्रह्म-उन्द्भवं विद्धि ब्रह्म अक्षर-समुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे...

Read More

Bhagavadgita 3-14, श्रीमद्भगवद्गीता ३-१४

श्लोकः अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।३-१४।। सन्धि विग्रहः अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः। यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः।।३-१४।। श्लोकार्थः भूतानि...

Read More

Bhagavadgita 3-13, श्रीमद्भगवद्गीता ३-१३

श्लोकः यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।।३-१३।। सन्धि विग्रहः यज्ञ-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः। भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म-कारणात्।।३-१३।।...

Read More

Bhagavadgita 3-12, श्रीमद्भगवद्गीता ३-१२

श्लोकः इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।३-१२।। सन्धि विग्रहः इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः। तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव...

Read More

Bhagavadgita 3-11, श्रीमद्भगवद्गीता ३-११

श्लोकः देवान्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।३-११।। सन्धि विग्रहः देवान् भावयत अनेन ते देवाः भावयन्तु वः। परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ।।३-११।। श्लोकार्थः अनेन (यूयं) देवान् भावयत, ते...

Read More

Close