Month: May 2016

Bhagavadgita 3-10, श्रीमद्भगवद्गीता ३-१०

श्लोकः सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।३-१०।। सन्धि विग्रहः सह-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः। अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट-कामधुक्।।३-१०।। श्लोकार्थः...

Read More

Bhagavadgita 3-9, श्रीमद्भगवद्गीता ३-९

श्लोकः यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर।।३-९।। सन्धि विग्रहः यज्ञार्थात् कर्मणः अन्यात्र लोकः अयम् कर्म-बन्धनः। तत् अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर।।३-९।। श्लोकार्थः...

Read More

Bhagavadgita 3-8, श्रीमद्भगवद्गीता ३-८

श्लोकः नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।३-८।। सन्धि विग्रहः नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः। शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः।।३-८।। श्लोकार्थः त्वं...

Read More

Bhagavadgita 3-7, श्रीमद्भगवद्गीता ३-७

श्लोकः यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियै: कर्मयोगमसक्तः स विशिष्यते।।३-७।। सन्धि विग्रहः यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन। कर्म-इन्द्रियैः कर्म-योगम् असक्तः सः विशिष्यते।।३-७।। श्लोकार्थः हे...

Read More

Bhagavadgita 3-6, श्रीमद्भगवद्गीता ३-६

श्लोकः कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।३-६।। सन्धि विग्रहः कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते।।३-६।।...

Read More

Close