Month: June 2016

Bhagavadgita 4-21, श्रीमद्भगवद्गीता ४-२१

श्लोकः निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्।।४-२१।। सन्धि विग्रहः निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः। शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम्।।४-२१।। श्लोकार्थः...

Read More

Bhagavadgita 4-20, श्रीमद्भगवद्गीता ४-२०

श्लोकः त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः।।४-२०।। सन्धि विग्रहः त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः, कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः।।४-२०।।...

Read More

Bhagavadgita 4-19, श्रीमद्भगवद्गीता ४-१९

श्लोकः यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।४-१९।। सन्धि विग्रहः यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः। ज्ञान-अग्नि-दग्ध-कर्माणाम् तम् आहुः पण्डितम् बुधाः।।४-१९।। श्लोकार्थः...

Read More

Bhagavadgita 4-18, श्रीमद्भगवद्गीता ४-१८

श्लोकः कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धांन्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।४-१८।। सन्धि विग्रहः कर्मणि अकर्म यः यश्येत् अकर्मणि च कर्म यः। सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत्।।४-१८।। श्लोकार्थः...

Read More

Bhagavadgita 4-17, श्रीमद्भगवद्गीता ४-१७

श्लोकः कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।४-१७।। सन्धि विग्रहः कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः। अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः।।४-१७।। श्लोकार्थः कर्मणः...

Read More

Close