Month: June 2016

Bhagavadgita 4-16, श्रीमद्भगवद्गीता ४-१६

श्लोकः किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।४-१६।। सन्धि विग्रहः किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः। तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे...

Read More

Bhagavadgita 4-15, श्रीमद्भगवद्गीता ४-१५

श्लोकः एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम्।।४-१५।। सन्धि विग्रहः एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः। कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम्।।४-१५।।...

Read More

Bhagavadgita 4-14, श्रीमद्भगवद्गीता ४-१४

श्लोकः न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।४-१४।। सन्धि विग्रहः न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा इति माम् यः अभिजानाति कर्मभिः न स बध्यते।।४-१४।। श्लोकार्थः कर्म-फले...

Read More

Bhagavadgita 4-13, श्रीमद्भगवद्गीता ४-१३

श्लोकः चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्ध्यकर्थारमव्ययम्।।४-१३।। सन्धि विग्रहः चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः। तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम्।।४-१३।। श्लोकार्थः मया...

Read More

Bhagavadgita 4-12, श्रीमद्भगवद्गीता ४-१२

श्लोकः काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।४-१२।। सन्धि विग्रहः काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः। क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा।।४-१२।।...

Read More

Close