Month: June 2016

Bhagavadgita 4-6, श्रीमद्भगवद्गीता ४-६

श्लोकः अजोऽपि सन्नव्ययात्मा भूतानामिश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया।।४-६।। सन्धि विग्रहः अजः अपि सन् अव्यय-आत्मा भूतानाम् इश्वरः अपि सन्। प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया।।४-६।। श्लोकार्थः...

Read More

Bhagavadgita 4-5, श्रीमद्भगवद्गीता ४-५

श्लोकः श्रीभगवानुवाच। बुहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।४-५।। सन्धि विग्रहः बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन। तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप।।४-५।। श्लोकार्थः हे...

Read More

Bhagavadgita 4-4, श्रीमद्भगवद्गीता ४-४

श्लोकः अर्जुन उवाच। अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।४-४।। सन्धि विग्रहः अपरम् भवतः जन्म परम् जन्म विवस्वतः। कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति।।४-४।। श्लोकार्थः भवतः जन्म...

Read More

Bhagavadgita 4-3, श्रीमद्भगवद्गीता ४-३

श्लोकः स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।४-३।। सन्धि विग्रहः सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः। भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम्।।४-३।। श्लोकार्थः सः एव...

Read More

Bhagavadgita 4-2, श्रीमद्भगवद्गीता ४-२

श्लोकः एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप।।४-२।। सन्धि विग्रहः एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः। सः कालेन इह महता योगः नष्टः परन्तप।।४-२।। श्लोकार्थः हे परन्तप! एवम्...

Read More

Close