Month: June 2016

Bhagavadgita 4-1, श्रीमद्भगवद्गीता ४-१

अथ चतुर्थोऽध्यायः। ज्ञानकर्मसंन्यासयोगः श्लोकः श्रीभगवानुवाच। इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।४-१।। सन्धि विग्रहः इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम्। विवस्वान् मनवे...

Read More

Bhagavadgita 3-43, श्रीमद्भगवद्गीता ३-४३

श्लोकः एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबहो कामरूपं दुरासदम्।।३-४३।। सन्धि विग्रहः एवम् बुद्धेः परम् बुद्धा संस्तभ्य आत्मानम् आत्मना। जहि शत्रुम् महाबाहो काम-रूपम् दुरासदम्।।३-४३।। श्लोकार्थः हे...

Read More

Bhagavadgita 3-42, श्रीमद्भगवद्गीता ३-४२

श्लोकः इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।३-४२।। सन्धि विग्रहः इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः। मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः।।३-४२।। श्लोकार्थः...

Read More

Bhagavadgita 3-41, श्रीमद्भगवद्गीता ३-४१

श्लोकः तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानम् प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।।३-४१।। सन्धि विग्रहः तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ। पाप्मानम् प्रजहि हि एनं ज्ञान-विज्ञान-नाशनम्।।३-४१।। श्लोकार्थः हे...

Read More

Bhagavadgita 3-40, श्रीमद्भगवद्गीता ३-४०

श्लोकः इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।३-४०।। सन्धि विग्रहः इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते। एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम्।।३-४०।। श्लोकार्थः इन्द्रियाणि...

Read More

Close