Month: June 2016

Bhagavadgita 3-39, श्रीमद्भगवद्गीता ३-३९

श्लोकः आबृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।३-३९।। सन्धि विग्रहः आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेण अनलेन च।।३-३९।। श्लोकार्थः हे कौन्तेय beit-mirkahat.com!...

Read More

Bhagavadgita 3-38, श्रीमद्भगवद्गीता ३-३८

श्लोकः धूमेनाव्रियते वह्निर्यथादर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।३-३८।। सन्धि विग्रहः धूमेन आव्रियते वह्निः यथा अदर्शः मलेन च। यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम्।।३-३८।। श्लोकार्थः यथा धूमेन बह्निः, यथा...

Read More

Bhagavadgita 3-37, श्रीमद्भगवद्गीता ३-३७

श्लोकः श्रीभगवानुवाच। काम एष क्रोध एव रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।३-३७।। सन्धि विग्रहः कामः एषः क्रोधः एषः रजः गुण-समुद्भवः। महा-अशनः महा-पाप्मा विद्धि एनम् इह वैरिणम्।।३-३७।। श्लोकार्थः श्रीभगवान्...

Read More

Bhagavadgita 3-36, श्रीमद्भगवद्गीता ३-३६

श्लोकः अर्जुन उवाच। अथ केन प्रयुक्तोऽयं पापम् चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।३-३६।। सन्धि विग्रहः अथ केन प्रयुकन्तः अयं पापम् चरति पूरुषः। अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः।।३-३६।। श्लोकार्थः हे...

Read More

Close