Month: July 2016

Bhagavadgita 5-11, श्रीमद्भगवद्गीता ५-११

श्लोकः कायेन मनसा बुद्धा केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये।।५-११।। सन्धि विग्रहः कायेन मनसा बुद्ध्या केवलैः इन्द्रियै अपि। योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये।।५-११।। श्लोकार्थः...

Read More

Bhagavadgita 5-10, श्रीमद्भगवद्गीता ५-८

श्लोकः ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।५-१०।। सन्धि विग्रहः ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः। लिप्यते न सः पापेन पद्म-पत्रम् इव अम्भसा।।५-१०।। श्लोकार्थः यः...

Read More

Bhagavadgita 5-8 5-9, श्रीमद्भगवद्गीता ५-८ ४-९

श्लोकः नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्। पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्न्गच्छन्स्वपञ्श्वसन्।।५-८।। प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि। इन्द्रियाणीन्द्यार्थेषु वर्तन्त इति धारयन्।।५-९।। सन्धि विग्रहः न एव...

Read More

Bhagavadgita 5-7, श्रीमद्भगवद्गीता ५-७

श्लोकः योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते।।४-७।। सन्धि विग्रहः योग-युक्तः विशुद्ध-आत्मा निजित-आत्मा जित-इन्द्रियः। सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते।।५-७।।...

Read More

Bhagavadgita 5-6, श्रीमद्भगवद्गीता ५-६

श्लोकः संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति।।५-६।। सन्धि विग्रहः संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः। योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति।।५-६।। श्लोकार्थः हे महाबाहो! अयोगतः...

Read More

Close