Month: July 2016

Bhagavadgita 5-5, श्रीमद्भगवद्गीता ५-५

श्लोकः यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति।।५-५।। सन्धि विग्रहः यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते। एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश़यति।।५-५।।...

Read More

Bhagavadgita 5-4, श्रीमद्भगवद्गीता ५-४

श्लोकः साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्।।५-४।। सन्धि विग्रहः साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः। एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम्।।५-४।। श्लोकार्थः...

Read More

Bhagavadgita 5-3, श्रीमद्भगवद्गीता ५-३

श्लोकः ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।४-३।। सन्धि विग्रहः ज्ञेयः सः नित्य-संन्यासी यः न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात्...

Read More

Bhagavadgita 5-2, श्रीमद्भगवद्गीता ५-२

श्लोकः श्रीभगवानुवाच। संन्यासः कर्मयोगश्च निःश्रेयसकराबुभौ। तयोस्तु कर्मसंन्यासत्कर्मयोगो विशिष्यते।।४-२।। सन्धि विग्रहः संन्यासः कर्म-योगः च निःश्रेयसकरौ उभौ। तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते।।४-२२। श्लोकार्थः...

Read More

Bhagavadgita 5-1, श्रीमद्भगवद्गीता ५-१

अथ पञ्चमोऽध्यायः। संन्यासयोगः। श्लोकः अर्जुन उवाच। संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।५-१।। सन्धि विग्रहः संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि। यत् श्रेयः एतयोः एकम् तत्...

Read More

Close