Month: July 2016

Bhagavadgita 4-42, श्रीमद्भगवद्गीता ४-४२

श्लोकः तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।।४-४२।। सन्धि विग्रहः तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् ज्ञान असिना-आत्मनः। छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत।।४-४२।।...

Read More

Bhagavadgita 4-41, श्रीमद्भगवद्गीता ४-४१

श्लोकः योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।४-४१।। सन्धि विग्रहः योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।४-४१।। श्लोकार्थः हे धनञ्जय!...

Read More

Bhagavadgita 4-40, श्रीमद्भगवद्गीता ४-४०

श्लोकः अज्ञश्चाश्रदृधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः।।४-४०।। सन्धि विग्रहः अज्ञः च अश्रदृधानः च संशय-आत्मा विनश्यति। न अयं लोकः अस्ति न परः न सुखं संशयात्मनः।।४-४०।। श्लोकार्थः अज्ञः च अश्रदृधानः...

Read More

Bhagavadgita 4-38, श्रीमद्भगवद्गीता ४-३८

श्लोकः न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।४-३८।। सन्धि विग्रहः न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते। तत् स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति।।४-३८।। श्लोकार्थः हि इह ज्ञानेन...

Read More

Bhagavadgita 4-39, श्रीमद्भगवद्गीता ४-३९

श्लोकः श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।४-३९।। सन्धि विग्रहः श्रद्धावान् लभते झानम् तत्परः संयत-इन्द्रियः। ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति।।४-३९।। श्लोकार्थः...

Read More

Close