Month: July 2016

Bhagavadgita 4-37, श्रीमद्भगवद्गीता ४-३७

श्लोकः यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा।।४-३७।। सन्धि विग्रहः यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन। ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा।।४-३७।।...

Read More

Bhagavadgita 4-36, श्रीमद्भगवद्गीता ४-३६

श्लोकः अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि।।४-३६।। सन्धि विग्रहः अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः। सर्वम् ज्ञान-प्लवेन एव वृजिनम् सन्तरिष्यसि।।४-३६।। sitio web oficial...

Read More

Bhagavadgita 4-35, श्रीमद्भगवद्गीता ४-३५

श्लोकः यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव। येन भूतान्यशेषाण द्रक्ष्यस्यात्मन्यथो मयि।।४-३५।। सन्धि विग्रहः यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव। येन भूतानि अशेषाणि द्रक्ष्यसि आत्मनि अथो मयि।।४-३५।। श्लोकार्थः हे...

Read More

Bhagavadgita 4-34, श्रीमद्भगवद्गीता ४-३४

श्लोकः तद्विद्धि प्रणिपातेन परिप्रश्रेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।४-३४।। सन्धि विग्रहः तत् विद्धि प्रणिपातेन परिप्रश्रेन सेवया। उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः।।४-३४।। श्लोकार्थः...

Read More

Bhagavadgita 4-33, श्रीमद्भगवद्गीता ४-३३

श्लोकः श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।४-३३।। ed-italia.com सन्धि विग्रहः श्र्रेयान् द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः परन्तप। सर्वम् कर्म-अखिलम् पार्थ ज्ञाने...

Read More

Close