Month: July 2016

Bhagavadgita 4-32, श्रीमद्भगवद्गीता ४-३२

श्लोकः एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे।।४-३२।। सन्धि विग्रहः एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे। कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे।।४-३२।।...

Read More

Bhagavadgita 4-31, श्रीमद्भगवद्गीता ४-३१

श्लोकः यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम।।४-३१।। सन्धि विग्रहः यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम्। नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम।।४-३१।। श्लोकार्थः हे...

Read More

Bhagavadgita 4-30, श्रीमद्भगवद्गीता ४-३०

श्लोकः अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।।४-३०।। सन्धि विग्रहः अपरे नियत्-आहाराः प्राणान् प्राणेषु जुह्वति। सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः।।४-३०।। श्लोकार्थः अपरे...

Read More

Bhagavadgita 4-29, श्रीमद्भगवद्गीता ४-२९

श्लोकः अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणा:।।४-२९।। सन्धि विग्रहः अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे। प्राण-अपान-गती रुद्ध्व प्राणायाम-परायणाः।।४-२९।। श्लोकार्थः अपाने प्राणम्...

Read More

Bhagavadgita 4-28, श्रीमद्भगवद्गीता ४-२८

श्लोकः द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः।।४-२८।। सन्धि विग्रहः द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा अपरे। स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशितव्रताः।।४-२८।। श्लोकार्थः अपरे...

Read More

Close