Month: July 2016

Bhagavadgita 4-27, श्रीमद्भगवद्गीता ४-२७

श्लोकः सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।४-२७।। सन्धि विग्रहः सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे। आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते।।४-२७।। श्लोकार्थः अपरे...

Read More

Bhagavadgita 4-26, श्रीमद्भगवद्गीता ४-२६

श्लोकः श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन्विषयान्य इन्द्रियाग्निषु जुह्वति।।४-२६।। सन्धि विग्रहः श्रेत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति। शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु...

Read More

Bhagavadgita 4-25, श्रीमद्भगवद्गीता ४-२५

श्लोकः दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञोनैपजुह्वति।।४-२५।। सन्धि विग्रहः दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते। ब्रह्म-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति।।४-२५।। श्लोकार्थः अपरे योगिनः दैवम् एव...

Read More

Bhagavadgita 4-24, श्रीमद्भगवद्गीता ४-२४

श्लोकः ब्रह्मर्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।४-२४।। सन्धि विग्रहः ब्रह्म-अर्पणं ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम्। ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना।।४-२४।।...

Read More

Bhagavadgita 4-23, श्रीमद्भगवद्गीता ४-२३

श्लोकः गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते।।४-२३।। सन्धि विग्रहः गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः। यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते।।४-२३।। श्लोकार्थः गत-सङ्गस्य...

Read More

Close