Bhagavadgita 4-22, श्रीमद्भगवद्गीता ४-२२

श्लोकः यदृच्छालाभसनतुष्टो द्वन्द्व्यतीतो विमत्सरः। समः सिद्ध्यवसिद्धौ च कृत्वापि न निबध्यते।।४-२२।। सन्धि विग्रहः यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः। समः सिद्ध्यौ असिद्धौ च कृत्वा अपि न निबध्यते।।४-२२।। श्लोकार्थः...

Read More