Month: August 2016

Bhagavadgita 6-8, श्रीमद्भगवद्गीता ६-८

श्लोकः ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।६-८।। सन्धि विग्रहः ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः। युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः।।६-८।।...

Read More

Bhagavadgita 6-7, श्रीमद्भगवद्गीता ६-७

श्लोकः जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः।।६-७।। सन्धि विग्रहः जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः। शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः।।६-७।। श्लोकार्थः जित-आत्मनः प्रशान्तस्य...

Read More

Bhagavadgita 6-6, श्रीमद्भगवद्गीता ६-६

श्लोकः बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।६-६।। सन्धि विग्रहः बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः। अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत्।।६-६।।...

Read More

Bhagavadgita 6-5, श्रीमद्भगवद्गीता ६-५

श्लोकः उद्धरेदात्मनात्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रेपुरात्मनः।।६-५।। सन्धि विग्रहः उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत्। आत्मा एव हि आत्मनः बन्धुः आत्मा एव रेपुः आत्मनः।।६-५।। श्लोकार्थः आत्मना...

Read More

Bhagavadgita 6-4, श्रीमद्भगवद्गीता ६-४

श्लोकः यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।६-४।। सन्धि विग्रहः यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते। सर्व-सङ्कल्प-संन्यासी योग-आरूढः तदा उच्यते।।६-४।। श्लोकार्थः यदा हि न...

Read More

Close