Month: August 2016

Bhagavadgita 5-26, श्रीमद्भगवद्गीता ५-२६

श्लोकः कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते निदितात्मनाम्।।५-२६।। सन्धि विग्रहः काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम्। अभितः ब्रह्म-निर्वाणं वर्तते विदित-आत्मनाम्।।५-२६।। श्लोकार्थः...

Read More

Bhagavadgita 5-25, श्रीमद्भगवद्गीता ५-२५

श्लोकः लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।।५-२५।। सन्धि विग्रहः लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः। छिन्न-द्वैधाः यत-आत्मानः सर्व-भूतहिते रताः।।५-२५।। श्लोकार्थः क्षीण-कल्मषाः,...

Read More

Bhagavadgita 5-24, श्रीमद्भगवद्गीता ५-२४

श्लोकः योऽन्तःसुखौऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।।५-२४।। सन्धि विग्रहः यः अन्तः-सुखः अन्तर-आरामः तथा अन्तर्-ज्योतिः एव यः। सः योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति।।५-२४।।...

Read More

Bhagavadgita 5-23, श्रीमद्भगवद्गीता ५-२३

श्लोकः शक्नोतीहैव यः सोढुं प्रक्शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः।।५-२३।। सन्धि विग्रहः शक्नोति इह एव यः सोढुम् प्राक् शरीर-विमोक्षणात्। काम-क्रोध-उद्भवम् वेगम् सः युक्तः सः सुखी नरः।।५-२३।। श्लोकार्थः इह...

Read More

Bhagavadgita 5-22, श्रीमद्भगवद्गीता ५-२२

श्लोकः ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः।।५-२२।। सन्धि विग्रहः ये हि संस्पर्शजाः भोगाः दुःख-योनयः एव ते। आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः। श्लोकार्थः हे कौन्तेय! ये हि संस्पर्शजाः...

Read More

Close